A 961-22 Lakṣmīstotra
Manuscript culture infobox
Filmed in: A 961/22
Title: (Devakṛta)Lakṣmīstotra
Dimensions: 17 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1449
Remarks:
Reel No. A 961/22
Inventory No. 26886
Title Lakṣmīstotra
Remarks
Author Śrīdeva
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 7.0 cm
Binding Hole(s)
Folios 3
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the word lakṣmī and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1449
Manuscript Features
On the front cover-leaf is written: śrīlakṣmīstotraṃ patrā 3 ||
Excerpts
Beginning
śrīgaṇeśāya namḥ || ||
kṣamasva bhagavaty aṃbe kṣamāśīle parātpare ||
śuddhasatvasvarūpe ca kopādiparivarjite || 1 ||
upame sarvasādhvīnāṃ devīnāṃ devapūjite ||
tvayā vinā jagat sarve(!) mṛtatulyaṃ ca niṣkalaṃ || 2 ||
sarvasaṃpatsvarūpā tvaṃ sarveṣāṃ sarvarūpiṇī ||
rāseśvaryadhidevi tvaṃ tvatkalāḥ sarvayoṣitaḥ || 3 ||(fol. 1v1–5)
End
putrapautravtiṃ(!) śuddhāṃ kulajāṃ komalāṃ varāṃ ||
aputro labhate putraṃ vaiṣṇavaṃ cirajīvināṃ || 13 ||
paramaiśvaryayuktaṃ ca vidyāvaṃtaṃ yaśasvinaṃ ||
bhraṣṭarājyo labhed rājyaṃ bhraṣṭaśrīr labhate śriyaṃ || 14 ||
hatabaṃdhur labhed vaṃdhu(!) dhanabhraṣṭo dhanaṃ labhet ||
kīrtihīno labhet kīrtiṃ pratiṣṭhāṃ ca labhet dhruvaṃ || 15 ||
sarvamaṃgaladaṃ stotraṃ śokasaṃtāpanāśanaṃ ||
harṣānaṃdakaraṃ śaśvad dharmamokṣasuhṛtpradaṃ || 16 || (fol. 3v1–6)
Colophon
iti śrīdevakṛtalakṣmīstotraṃ saṃpūrṇam || (fol. 3v6)
Microfilm Details
Reel No. A 961/22
Date of Filming 12-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 20-06-2012
Bibliography