A 961-22 Lakṣmīstotra

Manuscript culture infobox

Filmed in: A 961/22
Title: (Devakṛta)Lakṣmīstotra
Dimensions: 17 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1449
Remarks:

Reel No. A 961/22

Inventory No. 26886

Title Lakṣmīstotra

Remarks

Author Śrīdeva

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 7.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the word lakṣmī and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1449

Manuscript Features

On the front cover-leaf is written: śrīlakṣmīstotraṃ patrā 3 ||

Excerpts

Beginning

śrīgaṇeśāya namḥ || ||


kṣamasva bhagavaty aṃbe kṣamāśīle parātpare ||

śuddhasatvasvarūpe ca kopādiparivarjite || 1 ||


upame sarvasādhvīnāṃ devīnāṃ devapūjite ||

tvayā vinā jagat sarve(!) mṛtatulyaṃ ca niṣkalaṃ || 2 ||


sarvasaṃpatsvarūpā tvaṃ sarveṣāṃ sarvarūpiṇī ||

rāseśvaryadhidevi tvaṃ tvatkalāḥ sarvayoṣitaḥ || 3 ||(fol. 1v1–5)


End

putrapautravtiṃ(!) śuddhāṃ kulajāṃ komalāṃ varāṃ ||

aputro labhate putraṃ vaiṣṇavaṃ cirajīvināṃ || 13 ||


paramaiśvaryayuktaṃ ca vidyāvaṃtaṃ yaśasvinaṃ ||

bhraṣṭarājyo labhed rājyaṃ bhraṣṭaśrīr labhate śriyaṃ || 14 ||


hatabaṃdhur labhed vaṃdhu(!) dhanabhraṣṭo dhanaṃ labhet ||

kīrtihīno labhet kīrtiṃ pratiṣṭhāṃ ca labhet dhruvaṃ || 15 ||


sarvamaṃgaladaṃ stotraṃ śokasaṃtāpanāśanaṃ ||

harṣānaṃdakaraṃ śaśvad dharmamokṣasuhṛtpradaṃ || 16 || (fol. 3v1–6)


Colophon

iti śrīdevakṛtalakṣmīstotraṃ saṃpūrṇam || (fol. 3v6)

Microfilm Details

Reel No. A 961/22

Date of Filming 12-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-06-2012

Bibliography